यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसवती, स्त्री, (हंस इव हंसपदाकार इव मूलमस्त्यस्या इति । हंस + मतुप् । ङीप् । मस्य वः ।) हंसपदीलता । इति जटाधरः ॥ हंसयुक्ते, त्रि ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसवती¦ स्त्री हसस्तत्पादाकारः मूले अस्त्यस्याः मतुप् मस्यवः ङीप्।

२ हंसपट्याम् जटा॰।

२ हंसयुक्ते त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसवती¦ f. (-ती) A creeper, (Cissus pedata.) E. हंस a goose, (its foot,) and मतुप् aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसवती/ हंस--वती f. a verse containing the word हंस(applied to RV. iv , 40 , 5 , in which the sun in the form of दधि-क्रा, here called हंस, is identified with पर-ब्रह्मन्or the Supreme Being ; this verse is also found in VS. x , 24 ; xii , 14 etc. ) A1pS3r.

हंसवती/ हंस--वती f. Cissus Pedata L.

हंसवती/ हंस--वती f. N. of the first wife of दुष्यन्त( v.l. for -पदिका) S3ak.

हंसवती/ हंस--वती f. of the murderess of वीर-सेनHcar.

हंसवती/ हंस--वती f. of a town and district (= Pegu) Buddh.

"https://sa.wiktionary.org/w/index.php?title=हंसवती&oldid=506019" इत्यस्माद् प्रतिप्राप्तम्