यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसोदकम्, क्ली, (हंसं श्रेष्ठमुदकम् ।) पानीय- विशेषः । यथा, -- “नादेयं नवमृद्घटेषु निहितं सन्तप्तमर्कांशुभि- र्यामिन्याञ्च निविष्टमिन्दकिरणैर्म्मन्दानिलान्दो- लितम् । एलाद्यैः परिवासितं श्रमहरं पित्तोष्णदाहे विषे मूर्च्छारक्तमदात्ययेषु च हितं शंसन्ति हंसो- दकम् ॥” इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसोदक¦ न॰।
“नादेयं नवमृद्घटेषु निहितं सन्तप्तमर्कां-शुभः यामिन्याञ्च निविष्टमिन्दुकिरणैर्मन्दानिलान्दोलि-तम्। एलाद्यैः परिवासितं श्रमहरं पित्तोष्णदाहे विषेमूर्च्छारक्तमदात्ययेषु च हितं शंसन्ति हंसोदकम्” राजनि॰ उक्ते जलभेदे।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसोदक/ हंसो n. a kind of cordial liquor (described as a sort of infusion of cardamoms) Car.

"https://sa.wiktionary.org/w/index.php?title=हंसोदक&oldid=265454" इत्यस्माद् प्रतिप्राप्तम्