यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हञ्जिका, स्त्री, भार्गी । इति भावप्रकाशः ॥ (अस्याः पर्य्यायो गुणाश्च । यथा, -- “ब्राह्मण्यङ्गारवल्ली च खरशाका च हञ्जिका । अनुष्णा कफपित्तास्रहिक्वाकासज्वरप्रणुत् ॥ व्रणोरःक्षतवीसर्पकृमिकुष्ठगदापहा । अलक्तको गुणैस्तद्वत् विशेषाद्व्यङ्गनाशनः ॥”) इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हञ्जिका स्त्री।

भार्गी

समानार्थक:हञ्जिका,ब्राह्मणी,पद्मा,भार्गी,ब्राह्मणयष्टिका,अङ्गारवल्ली,बालेयशाक,बर्बर,वर्धक

2।4।89।2।1

प्रत्यक्पर्णी केशपर्णी किणिही खरमञ्जरी। हञ्जिका ब्राम्हणी पद्मा भर्गी ब्राह्मणयष्टिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हञ्जिका¦ स्त्री हञ्जौ क्षुधायां कायति शब्द्यते कै घञर्थेकर्मणि क। भार्ग्यां भावप्र॰ क्षुधाहेतुत्वात्तस्यास्तथात्वम्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हञ्जिका [hañjikā], A kind of medicinal plant (भार्गी -Mar. भारंग).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हञ्जिका f. a female attendant , chamber-maid(760224 -त्वn. ) Ka1s3i1Kh.

हञ्जिका f. Clerodendrum Siphonantus L.

"https://sa.wiktionary.org/w/index.php?title=हञ्जिका&oldid=506037" इत्यस्माद् प्रतिप्राप्तम्