यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हट्टविलासिनी, स्त्री, (हट्टे विलसतीति । वि + लस + णिनि । ङीप् ।) गन्धद्रव्यविशेपः । तत्- पर्य्यायः । धमनी २ अञ्जनकेशी ३ हनुः ४ । इत्यमरः । २ । ४ । १३० ॥ अस्याः पर्य्यायो यथा, -- “नखं व्याघ्रनखं व्याघ्रायुधन्तच्चक्रकारकम् । नखं स्वल्पनखी प्रोक्ता हनुर्हट्टविलासिनी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) हरिद्रा । इति भावप्रकाशः ॥ पुस्तकान्तरे हरिविलासिनीति च पाठः ॥ (वाराङ्गना । यथा, आर्य्यासप्तशत्याम् । ४३३ । “मृगमदनिदानमटवी कुङ्कुममपि कृषक- वाटिका वहति । हट्टविलासिनि भवती परमेका पौरसर्व्व- स्वम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हट्टविलासिनी स्त्री।

अञ्जनकेश्याख्यद्रव्यम्

समानार्थक:धमनी,अञ्जनकेशी,हनु,हट्टविलासिनी

2।4।130।1।4

धमन्यञ्जनकेशी च हनुर्हट्टविलासिनी। शुक्तिः शङ्खः खुरः कोलदलं नखमथाढकी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हट्टविलासिनी¦ स्त्री हट्टं विलासयति वि + कम--णिच्-णिनि ङीप्।

१ गन्धद्रव्यभेदे अमरः।

२ हरिद्रायाञ्चभावप्र॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हट्टविलासिनी¦ f. (-नी)
1. A sort of perfume.
2. A whore.
3. Turmeric. E. हट्ट a market, विलस् to wanton or delight, णिनि and ङीप् affs.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हट्टविलासिनी/ हट्ट--विलासिनी f. " dallying in market-places " , a wanton woman , prostitute W.

हट्टविलासिनी/ हट्ट--विलासिनी f. a sort of perfume(= धमनी) L.

हट्टविलासिनी/ हट्ट--विलासिनी f. turmeric(= हरिद्रा) L.

"https://sa.wiktionary.org/w/index.php?title=हट्टविलासिनी&oldid=506042" इत्यस्माद् प्रतिप्राप्तम्