यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हठालुः, स्त्री, (हठे प्लवने अलति पर्य्याप्नोतीति । अल + उण् ।) कुम्भिका । इति शब्दचन्द्रिका ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हठालुः [haṭhāluḥ], f. Pistia Stratiotes.

"https://sa.wiktionary.org/w/index.php?title=हठालुः&oldid=265638" इत्यस्माद् प्रतिप्राप्तम्