यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हडिक, पुं, नीचजातिविशेषः । हाडि इति भाषा । तत्पर्य्यायः । “हडिकस्तु मलाकर्षो हड्डकश्चावपुञ्जिका ॥” इति शब्दमाला ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हडिक¦ पु स्त्री॰ हठ--इकक् पृषो॰। नीचजातिभेदे (हाडि) शब्दमा॰ स्त्रियां ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हडिक¦ m. (-कः) A sweeper, a servant of the lowest caste and meanest function. E. हठ् to be wicked, इकक् aff.; also हड्डिक |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हडिक m. a servant of the lowest caste L.

"https://sa.wiktionary.org/w/index.php?title=हडिक&oldid=506055" इत्यस्माद् प्रतिप्राप्तम्