यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हड्डम्, क्ली, अस्थि । हाड इति भाषा । इति शब्दचन्द्रिका ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हड्डम् [haḍḍam], A bone. -Comp. -जम् marrow.

"https://sa.wiktionary.org/w/index.php?title=हड्डम्&oldid=265685" इत्यस्माद् प्रतिप्राप्तम्