यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हड्डिकः, पुं, हड्डिपजातिः । हाडि इति भाषा । स तु चाण्डालीगर्भे लेटस्य औरसेन जातः । यथा, -- “सद्यश्चाण्डालकन्यायां लेटवीर्य्येण शौनक ! । बभूवतुस्तौ द्वौ पुत्त्रौ हड्डिकशौण्डिकौ तथा ॥” हड्डिकशौण्डिकाबित्यत्र दुष्टौ हड्डिडमौ तथेत्यपि । पाठः । इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=हड्डिकः&oldid=180574" इत्यस्माद् प्रतिप्राप्तम्