यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हण्डा, व्य, नाट्योक्तौ नीचसम्बोधनम् । इत्यमर टीकायां भरतः ॥ स्त्री, मृत्पात्रभेदः । हा~डा इति भाषा । इति बक्ष्यमाणशव्ददर्शनात् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हण्डा¦ स्त्री हन--डा डस्य नेत्त्वम्।

१ वृहति मृत्पात्रभेदे(हां डा) नाट्योक्तौ नीचसम्बाधने अव्य॰। हञ्जावत्आवन्तोऽपि शेषार्थे स्त्री भरतः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हण्डा¦ f. (-ण्डा) A large earthen pot. Ind. An interjection of calling to a low female: see हण्डे।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हण्डा [haṇḍā], ind. A vocative particle used in addressing a female of inferior rank, or by equals of the lowest caste in addressing each other; हण्डे हञ्जे हलाह्वाने नीचां चेटी सखीं प्रति Ak. -f.

A large earthen vessel (?).

A low caste female; cf. हञ्जा.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हण्डा f. (in dram. ) a low-caste female( voc. देoften in address ; See. हञ्जा) L.

"https://sa.wiktionary.org/w/index.php?title=हण्डा&oldid=506062" इत्यस्माद् प्रतिप्राप्तम्