यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हतकण्टक¦ Adj.
1. Freed from thorns, (lit.)
2. Freed from enemies, (fig.)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हतकण्टक/ हत--कण्टक mfn. freed from thorns (or enemies) MBh.

"https://sa.wiktionary.org/w/index.php?title=हतकण्टक&oldid=506068" इत्यस्माद् प्रतिप्राप्तम्