यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हतिः, स्त्री, (हन + क्तिन् ।) अपकर्षः । यथा । मुख्यार्थहतिर्द्दोषः । हतिरपकर्षः । इति काव्य- प्रकाशे ७ उल्लासः ॥ हत्या च ॥ (यथा, महाभारते । १२ । ३६० । ९ । “आशया ह्यभिपन्नानामकृत्वाश्रुपमार्ज्जनम् । राजा वा राजपुत्त्रो वा भ्रूणहत्यैव युज्यते ॥” ताडनम् । यथा, गीतगोविन्दे । १ । १२ । “वहसि वपुषि विपदे वसनं जलदाभं हलहतिभीतिमिलितयमुनाभम् ॥” विनाशः । यथा, भागवते । १२ । ३ । १८ । “कर्म्माण्यारभमाणानां दुःखहत्यै सुखाय च । पश्येत् पाकविपर्य्यासं मिथुनीचारिणां नृणाम् ।”

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हति¦ स्त्री हन--भावे क्तिन्।

१ हनने

२ मारणे

३ व्याघाते

४ अपकर्षे

५ गुणने च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हति¦ f. (-तिः)
1. Striking, a stroke.
2. Killing.
3. Defect, flaw.
4. Multiplication, (in arithmetic.) E. हन्, causal v., क्तिन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हतिः [hatiḥ], f. [हन-भावे-क्तिन्]

Killing, destruction; वृत्रहत्यै यथा देवाः परिवबुः पुरंदरम् Mb.7.153.37.

Striking, wounding.

A blow, stroke.

Loss, failure.

A defect.

Multiplication.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हति f. striking , a stroke or blow with( comp. ) Gi1t. Sarasv.

हति f. killing , destroying , destruction , removal MBh. Ka1v. etc.

हति f. disappearance , loss , absence Kap.

हति f. (in arithm. ) multiplication A1ryabh. Sch.

"https://sa.wiktionary.org/w/index.php?title=हति&oldid=506112" इत्यस्माद् प्रतिप्राप्तम्