यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हतौजस्¦ mfn. (-जाः-जाः-जः) Debilitated, weak. m. (-जाः) A kind of fever, fever with debility. E. हत, and ओजस् vigour.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हतौजस्/ हतौ mfn. whose vigour is destroyed , weakened , debilitated MBh. R.

हतौजस्/ हतौ m. a kind of fever Sus3r.

"https://sa.wiktionary.org/w/index.php?title=हतौजस्&oldid=265970" इत्यस्माद् प्रतिप्राप्तम्