यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हत्नुः, पुं, (हन्ति शरीरमिति । हन + “कृहनिभ्यां क्त्नुः ।” उणा० ३ । ३८ । इति क्त्नुः । “अनुदात्तोपदेशेति ।” ६ । ४ । ३७ । इति अनुनासिकलोपः ।) व्याधिः । शस्त्रम् । इति उणादिकोषः ॥ (हननशीले, त्रि । यथा, ऋग्- वेदे । १ । २५ । २ । “मा नो बधाय हत्नवे जिहीडानस्य रीरधः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हत्नु¦ पु॰ हन--क्त्नु।

१ व्याधौ

२ शस्त्रे च उणा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हत्नु¦ m. (-त्नुः)
1. Sickness, disease.
2. A weapon. E. हन् to kill or hurt, कत्नुच् Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हत्नुः [hatnuḥ], [हन् क्त्नुः Uṇ.3.3]

A weapon.

A disease or sickness.

A killer.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हत्नु mfn. destructive , fatal , mortal RV.

हत्नु m. a weapon L.

हत्नु m. disease L.

"https://sa.wiktionary.org/w/index.php?title=हत्नु&oldid=265976" इत्यस्माद् प्रतिप्राप्तम्