यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हत्या, स्त्री, (हन + भावे क्यप् ।) हननम् । वधः । यथा, -- “ब्रह्महत्या सुरापानं स्तेयं गुर्व्वङ्गनागमः । महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ॥” इति प्रायश्चित्तविवेकादिः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हत्या¦ स्त्री हन--भावे क्यप्।

१ मारणे बधे प्राणवियोगानु-कुलव्यापारे
“ब्रह्महत्या सुरापानम्” स्मृतिः

२ हनने च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हत्या¦ f. (-त्या) Killing, slaying, (used chiefly in criminal killing, as in ब्रह्महत्या the murder of a Bra4hman, गोहत्या killing a cow, &c. E. हन् to kill, क्यप् aff., and न changed to त | [Page827-a+ 60]

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हत्या [hatyā], [हन्-भावे क्यप्] Killing, slaying, slaughter, murder, particularly criminal killing; as in भ्रूणहत्या, गोहत्या &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हत्या f. killing , slaying , slaughter Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=हत्या&oldid=506117" इत्यस्माद् प्रतिप्राप्तम्