यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृदयेशः, पुं, (हृदयस्य ईशः ।) भर्त्ता । इति त्रिकाण्डशेषः ॥ तत्पर्य्यायः । “प्रेयस्याद्याः पुंसि पत्यौ भर्त्ता सेक्ता पतिर्व्वरः । विवोढा रमणो भोक्ता रूच्यो वरयिता धवः ॥” इति हेमचन्द्रः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृदयेश¦ पु॰

६ त॰।

१ भर्त्तरि

२ भार्य्यायां स्त्री हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृदयेश¦ m. (-शः) A husband. f. (-शा)
1. A wife.
2. A mistress: see the next. E. हृदय the heart, ईश lord; also हृदयेश्वर, &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृदयेश/ हृदये m. " -hheart's-lord " , a husband Ka1v.

हृदयेश/ हृदये m. N. of a king Inscr.

"https://sa.wiktionary.org/w/index.php?title=हृदयेश&oldid=506427" इत्यस्माद् प्रतिप्राप्तम्