आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • १। पत्रसङ्केतः
  • २। अभिभाषणम्

व्याकरणांशः सम्पाद्यताम्

१। पुंल्लिङ्गम् २। नपुंसकलिङ्ग

अन्यभाषासु सम्पाद्यताम्

भाषण देना,

(கூட்டத்தில்) பேச்சு, நடவடிக்கை எடுத்தல், நடவடிக்கை எடு, கூப்பிடு, சேரும் இடம்

आधारः सम्पाद्यताम्

आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सङ्केत: । निर्देश: । सङ्गणके जाले वा कस्यचित् विभवस्य (यथा सञ्चिकाया:, जालपुटस्य, सङ्ग्रहस्थानस्य वा) स्थानस्य स्फुट: निर्देश: । The precise location of some type of resource (such as a file, website or storage space) in a computer system or a network.

"https://sa.wiktionary.org/w/index.php?title=address&oldid=481752" इत्यस्माद् प्रतिप्राप्तम्