आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • स्थापत्यशास्त्रम्

व्याकरणांशः सम्पाद्यताम्

नपुंसकलिङ्गम् =

अन्यभाषासु सम्पाद्यताम्

आधारः सम्पाद्यताम्

आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : स्थापत्यम् । रचना । (१) कस्यचित् यान्त्रिकोपकरणस्य, साङ्गणिकयन्त्रांशस्य, तन्त्रांशस्य वा व्यापकरूपेण परिकल्पना, तस्या: परिकल्पनाविषयकनीतयश्च । (२) एषा यन्त्रांशतन्त्रांशयो: विशिष्टा विकल्पना सङ्गणकस्य अथवा जालकृते: सामर्थ्यं द्योतयति । (1) The overall conceptual design and design philosophy of a hardware device, computer hardware, or software. (2) The specific configuration of hardware and software that determines the capability of a computer system or network. architect -n स्थपति: । रचनाकार: । रचयिता ।

"https://sa.wiktionary.org/w/index.php?title=architecture&oldid=481900" इत्यस्माद् प्रतिप्राप्तम्