आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • स्यूतः

व्याकरणांशः सम्पाद्यताम्

पुंल्लिङ्गम् [Masculine ]

उदाहरणवाक्यम् सम्पाद्यताम्

  • अद्यतनदिनॆषु शालाविद्यार्थिनां स्यूतः पुस्तकभारॆण छात्रॆभ्यः वॊढुं कष्टकरः भवति।
  • These days, for students, it has become difficult to carry school bags because of the weight of the books.
  • मम धनस्यूतॆ धनं विना अन्यानि बहूनि वस्तूनि सन्ति।
  • My moneybag has lot of things other than money.

अन्यभाषासु सम्पाद्यताम्

आधारः सम्पाद्यताम्

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
"https://sa.wiktionary.org/w/index.php?title=bag&oldid=482009" इत्यस्माद् प्रतिप्राप्तम्