आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • वित्तकॊषः
  • तीरम्

व्याकरणांशः सम्पाद्यताम्

  • पुंल्लिङ्गम् [Masculine ]
  • नपुंसकलिङ्गम् [Neuter]

उदाहरणवाक्यम् सम्पाद्यताम्

  • वित्तकॊषॆ स्थापितं धनं सुरक्षितं इति चिन्तयामः!
  • Hope the money kept in the bank is safe!
  • नदीतीरॆ उपविश्य जलप्रवाहस्य कलकलनादं श्रॊतुं मह्यं रॊचतॆ।
  • I like to listen to the sound of water, sitting on the bank of the river.

अन्यभाषासु सम्पाद्यताम्

आधारः सम्पाद्यताम्

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN-978-81-87276-10-8
"https://sa.wiktionary.org/w/index.php?title=bank&oldid=482028" इत्यस्माद् प्रतिप्राप्तम्