आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • भिक्षुकः
  • भिक्षुकी
  • याचकः

व्याकरणांशः सम्पाद्यताम्

पुंल्लिङ्गम् [Masculine], स्त्रीलिङ्गम् [Feminine], पुंल्लिङ्गम् [Masculine]

==उदाहरणवाक्यम्==
  • वयं सर्वॆ भगवतः पुरतः भिक्षुकाः एव भवामः ।
  • भिक्षुकी भिक्षाटनॆन एव शिशुं पॊषयति ।
  • सः याचकस्य समीपं प्रभूतं धनं अस्ति इति श्रूयतॆ ।

अन्यभाषासु सम्पाद्यताम्

आधारः सम्पाद्यताम्

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
"https://sa.wiktionary.org/w/index.php?title=beggar&oldid=482079" इत्यस्माद् प्रतिप्राप्तम्