यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : पृथुवाहिनी । पृथुवाहिका । एषा सञ्चारवाहिनीनां विधासु अन्यतमा अभीक्ष्णतानां विस्तृतराजिं बिभर्ति - प्रायेण श्रव्यादारभ्य दृश्याभीक्ष्णतापर्यन्तम् । A class of communication channel capable of supporting a wide range of frequencies, typically from audio up to video frequencies.

"https://sa.wiktionary.org/w/index.php?title=broadband&oldid=482208" इत्यस्माद् प्रतिप्राप्तम्