आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • खण्डः

व्याकरणांशः सम्पाद्यताम्

पुंलिङ्गम् , नपुंसकलिङ्गम्

उदाहरणवाक्यम् सम्पाद्यताम्

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : शकलम् । सिलिकॉन्-धातो: लघुतमपत्रकस्योपरि मुद्रित: अयं लघुतम: वैद्युतकपरिपथ: विपुलपरिमाणेन निर्मित: भवति । A miniaturized electronic circuit mass-produced on a tiny wafer of silicon

"https://sa.wiktionary.org/w/index.php?title=chip&oldid=482368" इत्यस्माद् प्रतिप्राप्तम्