आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • खण्डयति

व्याकरणांशः सम्पाद्यताम्

क्रियापदम्

उदाहरणवाक्यम् सम्पाद्यताम्

छुरिकायाः उपयॊगम् सावधानॆन करणीयम् । नॊचॆत्, अङ्गुली खणडयॆत् ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-v : कृती+णिच् ६-प (कर्तयति) । कस्माच्चित् लेखात् पाठ्यांशस्य, चित्रस्य, अन्यवस्तुन: वा उच्छेदनम् । To delete selected text, a graphic or some other object from a document

"https://sa.wiktionary.org/w/index.php?title=cut&oldid=482637" इत्यस्माद् प्रतिप्राप्तम्