यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : विपरिवर्तनम् । दूरसञ्चारणे, अनया प्रक्रियया सम्मितीयसन्देश: अङ्कीयसन्देशे परिवर्त्यते यस्मात् सङ्गणकं सन्देशे विद्यमानं सूच्यांशम् संसाधयितुं शक्नुयात् । In telecommunications, the process of receiving and transforming an analog signal to its digital equivalent so that a computer can use the information

"https://sa.wiktionary.org/w/index.php?title=demodulation&oldid=482717" इत्यस्माद् प्रतिप्राप्तम्