यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : उत्पीठम् । कार्यफलकम् । कार्यपीठिका । चित्रमाध्यमे, उपयोक्त्रा प्रतिदिनं अनुष्ठीयमाणानां कार्याणां पटले समुपस्थापनम् - यथा कश्चित् उपयोक्ता स्वोत्पीठिकायां कार्यसम्बद्धसञ्चिकानां समूहं पश्यति, तद्वत् । In a graphical user interface (GUI), a representation of one’s day to day work, as though one were looking at an actual desk with folders full of work to do

"https://sa.wiktionary.org/w/index.php?title=desktop&oldid=482722" इत्यस्माद् प्रतिप्राप्तम्