आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • १। द्रुतगामीन्
  • २। शीघ्रः
  • ३। उपवासः

व्याकरणांशः सम्पाद्यताम्

१। विशेषणम् २। विशेषणम् ३। पुल्लिङ्गम्

उदाहरणवाक्यम् सम्पाद्यताम्

१। मुम्बै-पुणे मध्ये द्रुतगामिनवैद्युतिक रेलयानानि धावान्तः सन्ति । २। यः अलसः स कार्यं शीघ्रं कर्तुं न शक्नॊति । ३। देहारॊघ्यार्थं प्रतिएकादसीदिवसे रत्रिभोजनं त्यक्तवा, उप्वासम् करणियम् ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=fast&oldid=483028" इत्यस्माद् प्रतिप्राप्तम्