आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • श्वशुरः

व्याकरणांशः सम्पाद्यताम्

पुल्लिङ्गम्

उदाहरणवाक्यम् सम्पाद्यताम्

१। वरः श्वशुरस्य गृहे आदरेण मन्यते ।

२। पत्न्याः पिता वराय श्वशुरः भवति । एवमेव भर्तायाः पिता वध्वे श्वशुरः भवति ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=father-in-law&oldid=483033" इत्यस्माद् प्रतिप्राप्तम्