आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • पिच्छम्

व्याकरणांशः सम्पाद्यताम्

नपुंसकलिङ्गम्

उदाहरणवाक्यम् सम्पाद्यताम्

भगवान् श्रीकृष्णस्य सर्वाणाम् भावचित्राणाम् तस्मिन् किरीटे मयूरस्य पिच्छम् दृश्यते ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=feather&oldid=483042" इत्यस्माद् प्रतिप्राप्तम्