यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अभिवादनम् । हस्तदोलनम् । अनया पूर्वनिर्धारितयन्त्रांशक्रियया अथवा तन्त्रांशक्रिया, यन्त्रद्वयस्य विधिद्वयस्य वा समाकलनं सम्पाद्यते अथवा स्थिरीक्रियते । प्रायेण अस्यां क्रियायां अपर्याप्तनिधानकयुक्तयो: संविधयो: मध्ये सन्देशविनिमय: अथवा दत्तांशसम्पुटस्य विनिमय: भवति । Predetermined hardware or software activity designed to establish or maintain two machines or programs in synchronisation. Handshaking often concerns the exchange of messages or packet’s of data between two systems with limited buffer’s.

"https://sa.wiktionary.org/w/index.php?title=handshaking&oldid=483148" इत्यस्माद् प्रतिप्राप्तम्