यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : राशि: । निचय: । अयं स्मृते: कश्चन भाग: कार्यकालिकस्मृत्यारक्षणार्थं उपयुज्यते । अस्मिन् राशौ स्मृतिखण्डा: अनिश्चितक्रमेण आरक्षिता:, विमोचिताश्च भवन्ति । An area of memory used for dynamic memory allocation where blocks of memory are allocated and freed in an arbitrary order.

"https://sa.wiktionary.org/w/index.php?title=heap&oldid=483152" इत्यस्माद् प्रतिप्राप्तम्