यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : आवर्तनम् । विधिलेखने आदेशसमुच्चयस्य पुन: पुन: अनुष्ठानम् । बहूनां विधिकल्पानाम् इदं मुख्यम् अङ्गं भवति । आवर्तनस्य लक्षणत्रयं भवति - आद्यावस्था, आवर्तनपाद:, अन्त्यावस्था चेति । In programming, repetition of a sequence of instructions. A fundamental part of many algorithms . Iteration is characterised by a set of initial conditions, an iterative step and a termination condition.

"https://sa.wiktionary.org/w/index.php?title=iteration&oldid=483190" इत्यस्माद् प्रतिप्राप्तम्