यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : प्रांशु: । परांशु: । व्युत्प्रकाशनम् । लेसर् । विकिरणस्य उत्तेजितप्रसरणेन प्रकाशस्य विस्तारणम् इत्यस्य सङ्क्षेप: (व्युत्प्रकाशनम्) । प्रांशुमुद्रकेषु उपयुक्त: अयं प्रकाशस्रोत: । Acronym for Light Amplification by Stimulated Emission of Radiation. The type of light source used in a laser printer.

"https://sa.wiktionary.org/w/index.php?title=laser&oldid=483208" इत्यस्माद् प्रतिप्राप्तम्