यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : विलम्बता । प्रतीक्षाकाल: । (१) जालकृतौ, प्रेषकात् स्वीकर्त्रे प्राप्तुं दत्तांशसम्पुट: यावन्तं कालांशम् अपेक्षते । (२) वृत्तकचालकेषु, अपेक्षितदत्तांश: यस्मिन् भागे वर्तते, स भाग: भ्रमित्वा पठनलेखनशीर्षस्य अध: आगन्तुं यावन्तं कालांशम् अपेक्षते । (1) The time it takes for a packet to cross a network connection, from sender to receiver. (2) In disk drives, then time required for the potion of the disk containing the needed information to rotate under the read/write head

"https://sa.wiktionary.org/w/index.php?title=latency&oldid=483209" इत्यस्माद् प्रतिप्राप्तम्