यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : विवरणम् । चित्रपटस्य अथवा आलेखस्य कस्मिंश्चित् भागे विद्यमानं इदं विवरणं, विविधवर्णै:, रेखाभिश्च निरूपितस्य दत्तांशस्य विषये किञ्चित् बोधयति । An area of a chart or graph that explains what data is being represented by the colors or patterns used in the chart

"https://sa.wiktionary.org/w/index.php?title=legend&oldid=483212" इत्यस्माद् प्रतिप्राप्तम्