यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : शाब्द: । अयं अविकारी अनुष्ठेयविधौ उल्लिखित: सन् प्रक्रियया उपयुज्यते । अस्मिन् वर्तमानं मूल्यं स्थिरं भवति यत: तत् सङ्कलनकाले लिख्यते तथा अनुष्ठानकाले पठ्यमात्रं भवति । A constant made available to a process, by inclusion in the executable text. Most modern systems do not allow texts to modify themselves during execution, so literals are indeed constant; their value is written at compile-time and is read-only at run time.

"https://sa.wiktionary.org/w/index.php?title=literal&oldid=483216" इत्यस्माद् प्रतिप्राप्तम्