यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : तर्क: । तर्कशास्त्रम् । इदं शास्त्रम् तत्त्वशास्त्रस्य, गणितशास्त्रस्य च अङ्गभूतम् । अनुमिति:, वितर्क:, विज्ञानं इत्येतेषां प्रामाणिकताम् अधिकृत्य नैयमिकसिद्धान्तानां, पद्धतीनां, लक्षणानां च प्रतिपादनम् अस्मिन् क्रियते । तर्कशास्त्रे, किं सत्यम् तथा तस्य किं प्रमाणम् इति प्राधान्येन विचार: क्रियते । A branch of philosophy and mathematics that deals with the formal principles, methods and criteria of validity of inference , reasoning and knowledge . Logic is concerned with what is true and how we can know whether something is true.

"https://sa.wiktionary.org/w/index.php?title=logic&oldid=483219" इत्यस्माद् प्रतिप्राप्तम्