यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : ध्वनिग्रह: । इदं वैद्युतयान्त्रिकम् उपकरणं ध्वनिं वैद्युतसन्देशे परिवर्तयति । ध्वनिग्रह:, वायौ गच्छन्तं पर्यायेण उच्चनीचवायुप्रणोदयुक्तं शाब्दवीचिं विद्युच्छक्तौ परिवर्तयति । Any electromechanical device designed to convert sound into an electrical signal. A microphone converts an acoustic waveform consisting of alternating high and low air pressure travelling through the air into a voltage.

"https://sa.wiktionary.org/w/index.php?title=microphone&oldid=483239" इत्यस्माद् प्रतिप्राप्तम्