यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : दशा । अवस्था । अन्योन्यव्यावर्तकविकल्पेषु एकस्य चयनेन विधि: यां कार्यावस्थां प्राप्नोति । The operating state in which one places a program by choosing among a set of exclusive operating options

"https://sa.wiktionary.org/w/index.php?title=mode&oldid=483245" इत्यस्माद् प्रतिप्राप्तम्