यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : साङ्गता । सविभागता । घटकात्मकता । विधिलेखनविषये अथवा विधिभाषाविषये इदमुच्यते । उत्तमविधि:, सुसङ्गतानां, शिथिलतया बद्धानां घटकानां समाहार: भवेत् इति अपेक्षा अस्ति । विधिलेखक: एतादृशविधिं रचयेत् तथा विधिभाषा एतादृशविधिलेखनार्थम् अनूकूला स्यात् इति भाव: । In computer programming generally, a characteristic or quality of a programming language such that it favors the use of internally cohesive, loosely coupled modules

"https://sa.wiktionary.org/w/index.php?title=modularity&oldid=483248" इत्यस्माद् प्रतिप्राप्तम्