यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : व्यब्जतन्त्रज्ञानम् । अब्जतमतन्त्रज्ञानम् । अस्मिन् यन्त्रनिर्माणशास्त्रे अणुपरमाणुनां विनिर्देशेन, विन्यासेन च किञ्चित् वस्तु विरच्यते । अथवा तादृशवस्तुन: निर्माणं यस्य कनिष्ठपक्षे, एक: आयाम: व्यब्जमात्रापरिमाणेन मातुं शक्यम् । Any fabrication technology in which objects are designed and built by the specification and placement of individual atoms or molecules or where at least one dimension is on a scale of nanometers .

"https://sa.wiktionary.org/w/index.php?title=nanotechnology&oldid=483262" इत्यस्माद् प्रतिप्राप्तम्