यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : किंशब्द: । रव: । सञ्चरत: सन्देशस्य अयं अंश: मूलसन्देशे न विद्यते अपि तु सञ्चारणमाध्यमद्वारा प्रवेशित: भवति । Any part of a signal that is not the true or original signal but is introduced by the communication mechanism.

"https://sa.wiktionary.org/w/index.php?title=noise&oldid=483268" इत्यस्माद् प्रतिप्राप्तम्