यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : चित्राणु: । चित्रकण: । पटले दृष्टाया:, स्मृतौ सङ्गृहीताया: वा प्रतिमाया: लघुतम: चातुरस्रिक: व्यवसितभाग: । Short for Picture Element. The smallest resolvable rectangular area of an image , either on a screen or stored in memory.

"https://sa.wiktionary.org/w/index.php?title=pixel&oldid=483319" इत्यस्माद् प्रतिप्राप्तम्