यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : आलेखयन्त्रम् । इदम् उपकरणम् स्थापनोत्थापनचलनक्षमा: लेखनी: उपयुज्य पत्रेषु आलेखं, पाठ्यं वा लिखति । A device that uses one or more pens that can be raised, lowered and moved over the printing media to draw graphics or text.

"https://sa.wiktionary.org/w/index.php?title=plotter&oldid=483321" इत्यस्माद् प्रतिप्राप्तम्