यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : द्वारकम् । द्वारिका । इदं जालस्थलं विश्वव्यापिजालस्य प्रवेशद्वारं भवति । अस्मिन्, अन्वेषणतन्त्रांश: वार्तादिसेवाश्च अभिगन्तुं सन्धय: भवन्ति । Yahoo, MSN च अत्र प्रसिद्धे उदाहरणे । A website that aims to be an entry point to the World-Wide Web , typically offering a search engine and/or links to useful pages, and possibly news or other services. Popular examples are Yahoo and MSN .

"https://sa.wiktionary.org/w/index.php?title=portal&oldid=483326" इत्यस्माद् प्रतिप्राप्तम्