यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अभिलेख: । अयं सन्निहितानां अनुक्रमितक्षेत्राणां गण: । दत्तनिधौ विद्यमान: अभिलेख: पङ्क्ति: इत्यपि उच्यते । An ordered set of fields , usually stored contiguously. A database record is also called a "row".

"https://sa.wiktionary.org/w/index.php?title=record&oldid=483369" इत्यस्माद् प्रतिप्राप्तम्