यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : पुनरुपयोगिता । पुनर्नियोज्यता । एकस्य अनुप्रयोगस्य कृते लिखितस्य विधे: अनुप्रयोगान्तरे उपयोग: । प्रायेण इदं विधिसङ्ग्रहाणां उपयोगेन साध्यते । वस्तुमूलकविधिलेखने वंशप्राप्ति:, वर्गीयत्वम् इत्येताभ्यां तन्त्राभ्यां पुनरुपयोगिता साधयितुं शक्या । Using code developed for one application program in another application. Traditionally achieved using program libraries. Object-oriented programming offers reusability of code via its techniques of inheritance and genericity.

"https://sa.wiktionary.org/w/index.php?title=reusability&oldid=483387" इत्यस्माद् प्रतिप्राप्तम्