यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सारणम् । पटले दृश्यमानं लेखस्य वर्तमानखण्डम् अपनीय अन्यखण्डस्य आनयनम् । चित्रमाध्यमेषु, सारणशलाकाभि: सारणस्य नियन्त्रणं क्रियते । (From a scroll of paper) To change the portion of a document displayed in a window or on a VDU screen. In a graphical user interface, scrolling is usually controlled by the user via scroll bars scroll -v सृ १-प णिच् (सारयति) ।

"https://sa.wiktionary.org/w/index.php?title=scroll&oldid=483417" इत्यस्माद् प्रतिप्राप्तम्