यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अनुन्यास: । विन्यास: । सञ्चिकायां विद्यमानानाम् अभिलेखानां अथवा स्मृतौ विद्यमानानां दत्तांशविधानानां, निश्चितक्रमेण न्यास: । अभिलेखस्य अथवा दत्तांशविधानस्य एकं क्षेत्रं “अनुन्यासकीलम्” इति गण्यते येन, अस्य क्षेत्रस्य मूल्यानाम् क्रमानुगुण, अभिलेखा: अनुक्रमिता भविष्यन्ति । To arrange a collection of items in some specified order. The items - records in a file or data structures in memory - consist of one or more fields or members. One of these fields is designated as the "sort key" which means the records will be ordered according to the value of that field. sort -v अनु+न्यस् ४-उ (अनुन्यस्यति) । वि+न्यस् ४-उ (विन्यस्यति) ।

"https://sa.wiktionary.org/w/index.php?title=sort&oldid=483433" इत्यस्माद् प्रतिप्राप्तम्