यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : उपविधि: । विशिष्टं कार्यं निर्वर्तयितुं कल्पिता आदेशानां परम्परा । प्रायेण सर्वविधिभाषासु, विधिकार: उपविधीन् लेखितुं शक्नोति । अनेन, विधे: अनेकभागेभ्य: उपविधे: आह्वानं सम्भवति । (Or "procedure") A sequence of instructions for performing a particular task. Most programming languages, including most machine languages, allow the programmer to define subroutines. This allows the subroutine code to be called from multiple places.

"https://sa.wiktionary.org/w/index.php?title=subroutine&oldid=483449" इत्यस्माद् प्रतिप्राप्तम्