यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-adj : समाकलित । समकालिक । समसामयिक । यौगपद्य । (१) तादृशप्रक्रिया: या: विशिष्टघटनानां प्रादुर्भावं अवलम्बन्ते - यथा समाकलनसङ्केता: । (२) एकस्मिन्नेव काले वर्तमानम् अथवा समानमानेन वर्तमानम् अथवा नियतकालेन नियतक्रमेण वा वर्तमानम् अथवा पूर्वानुमेयकालेन पूर्वानुमेयक्रमेण वा वर्तमानम् । (1) Two or more processes that depend upon the occurrences of specific events such as common timing signals. (2) Occurring at the same time or at the same rate or with a regular or predictable time relationship or sequence.

"https://sa.wiktionary.org/w/index.php?title=synchronous&oldid=483459" इत्यस्माद् प्रतिप्राप्तम्